B 305-7 Kāvyaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 305/7
Title: Kāvyaprakāśa
Dimensions: 25.6 x 11.6 cm x 352 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1674
Remarks:


Reel No. B 305-7 Inventory No. 32566

Title Kāvyaprakāśaṭīkā

Author Mammaṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.6 x 11.6 cm

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1674

Manuscript Features

Excerpts

Beginning

/// -vātva- /// tvādiśṭaṃ /// -jñāna- /// -vādya- /// (3) ś ca etenābhidhīyamānābhidheya savaṃdhaprayojana- ///-(4)avyāpteḥ tan nābhidheyasaṃ(baṃ)dhaprayojanānām anabhidhānāt kvacit tādṛśalaukikavākye ʼtivyāpteś ce(5)ti dik. āraṃbhādy ākṛti adhikaraṇe ghajña tad avyavahitaprākāle ity arthaḥ (fol. 2r1–5)

End

atra vyaṃgyasyālaṃ(8)kāravaicitryapratīti vyavahitapratītikatayā sphuṭataratvāt tad atiriktavyaṃgyarāhityenāvyaṃgyatvam apratyū(9)ham iti tu rahasyaṃ yathāhuḥ rasabhāvādiviṣayavivakṣāvirahe sati | alaṃkāranibaṃdho yaḥ sacitraviṣayo mataḥ (fol. 364v7–9)

Colophon

Microfilm Details

Reel No. B 305/7

Date of Filming 13-06-1972

Exposures 361

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-08-2006

Bibliography